क्षैरेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षैरेयः
क्षैरेयौ
क्षैरेयाः
सम्बोधन
क्षैरेय
क्षैरेयौ
क्षैरेयाः
द्वितीया
क्षैरेयम्
क्षैरेयौ
क्षैरेयान्
तृतीया
क्षैरेयेण
क्षैरेयाभ्याम्
क्षैरेयैः
चतुर्थी
क्षैरेयाय
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
पञ्चमी
क्षैरेयात् / क्षैरेयाद्
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
षष्ठी
क्षैरेयस्य
क्षैरेययोः
क्षैरेयाणाम्
सप्तमी
क्षैरेये
क्षैरेययोः
क्षैरेयेषु
 
एक
द्वि
बहु
प्रथमा
क्षैरेयः
क्षैरेयौ
क्षैरेयाः
सम्बोधन
क्षैरेय
क्षैरेयौ
क्षैरेयाः
द्वितीया
क्षैरेयम्
क्षैरेयौ
क्षैरेयान्
तृतीया
क्षैरेयेण
क्षैरेयाभ्याम्
क्षैरेयैः
चतुर्थी
क्षैरेयाय
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
पञ्चमी
क्षैरेयात् / क्षैरेयाद्
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
षष्ठी
क्षैरेयस्य
क्षैरेययोः
क्षैरेयाणाम्
सप्तमी
क्षैरेये
क्षैरेययोः
क्षैरेयेषु


अन्याः