क्षुरित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुरितम्
क्षुरिते
क्षुरितानि
सम्बोधन
क्षुरित
क्षुरिते
क्षुरितानि
द्वितीया
क्षुरितम्
क्षुरिते
क्षुरितानि
तृतीया
क्षुरितेन
क्षुरिताभ्याम्
क्षुरितैः
चतुर्थी
क्षुरिताय
क्षुरिताभ्याम्
क्षुरितेभ्यः
पञ्चमी
क्षुरितात् / क्षुरिताद्
क्षुरिताभ्याम्
क्षुरितेभ्यः
षष्ठी
क्षुरितस्य
क्षुरितयोः
क्षुरितानाम्
सप्तमी
क्षुरिते
क्षुरितयोः
क्षुरितेषु
 
एक
द्वि
बहु
प्रथमा
क्षुरितम्
क्षुरिते
क्षुरितानि
सम्बोधन
क्षुरित
क्षुरिते
क्षुरितानि
द्वितीया
क्षुरितम्
क्षुरिते
क्षुरितानि
तृतीया
क्षुरितेन
क्षुरिताभ्याम्
क्षुरितैः
चतुर्थी
क्षुरिताय
क्षुरिताभ्याम्
क्षुरितेभ्यः
पञ्चमी
क्षुरितात् / क्षुरिताद्
क्षुरिताभ्याम्
क्षुरितेभ्यः
षष्ठी
क्षुरितस्य
क्षुरितयोः
क्षुरितानाम्
सप्तमी
क्षुरिते
क्षुरितयोः
क्षुरितेषु


अन्याः