क्षुरिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुरिता
क्षुरिते
क्षुरिताः
सम्बोधन
क्षुरिते
क्षुरिते
क्षुरिताः
द्वितीया
क्षुरिताम्
क्षुरिते
क्षुरिताः
तृतीया
क्षुरितया
क्षुरिताभ्याम्
क्षुरिताभिः
चतुर्थी
क्षुरितायै
क्षुरिताभ्याम्
क्षुरिताभ्यः
पञ्चमी
क्षुरितायाः
क्षुरिताभ्याम्
क्षुरिताभ्यः
षष्ठी
क्षुरितायाः
क्षुरितयोः
क्षुरितानाम्
सप्तमी
क्षुरितायाम्
क्षुरितयोः
क्षुरितासु
 
एक
द्वि
बहु
प्रथमा
क्षुरिता
क्षुरिते
क्षुरिताः
सम्बोधन
क्षुरिते
क्षुरिते
क्षुरिताः
द्वितीया
क्षुरिताम्
क्षुरिते
क्षुरिताः
तृतीया
क्षुरितया
क्षुरिताभ्याम्
क्षुरिताभिः
चतुर्थी
क्षुरितायै
क्षुरिताभ्याम्
क्षुरिताभ्यः
पञ्चमी
क्षुरितायाः
क्षुरिताभ्याम्
क्षुरिताभ्यः
षष्ठी
क्षुरितायाः
क्षुरितयोः
क्षुरितानाम्
सप्तमी
क्षुरितायाम्
क्षुरितयोः
क्षुरितासु


अन्याः