क्षुध् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुत् / क्षुद्
क्षुधौ
क्षुधः
सम्बोधन
क्षुत् / क्षुद्
क्षुधौ
क्षुधः
द्वितीया
क्षुधम्
क्षुधौ
क्षुधः
तृतीया
क्षुधा
क्षुद्भ्याम्
क्षुद्भिः
चतुर्थी
क्षुधे
क्षुद्भ्याम्
क्षुद्भ्यः
पञ्चमी
क्षुधः
क्षुद्भ्याम्
क्षुद्भ्यः
षष्ठी
क्षुधः
क्षुधोः
क्षुधाम्
सप्तमी
क्षुधि
क्षुधोः
क्षुत्सु
 
एक
द्वि
बहु
प्रथमा
क्षुत् / क्षुद्
क्षुधौ
क्षुधः
सम्बोधन
क्षुत् / क्षुद्
क्षुधौ
क्षुधः
द्वितीया
क्षुधम्
क्षुधौ
क्षुधः
तृतीया
क्षुधा
क्षुद्भ्याम्
क्षुद्भिः
चतुर्थी
क्षुधे
क्षुद्भ्याम्
क्षुद्भ्यः
पञ्चमी
क्षुधः
क्षुद्भ्याम्
क्षुद्भ्यः
षष्ठी
क्षुधः
क्षुधोः
क्षुधाम्
सप्तमी
क्षुधि
क्षुधोः
क्षुत्सु