क्षुद शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुदम्
क्षुदे
क्षुदानि
सम्बोधन
क्षुद
क्षुदे
क्षुदानि
द्वितीया
क्षुदम्
क्षुदे
क्षुदानि
तृतीया
क्षुदेन
क्षुदाभ्याम्
क्षुदैः
चतुर्थी
क्षुदाय
क्षुदाभ्याम्
क्षुदेभ्यः
पञ्चमी
क्षुदात् / क्षुदाद्
क्षुदाभ्याम्
क्षुदेभ्यः
षष्ठी
क्षुदस्य
क्षुदयोः
क्षुदानाम्
सप्तमी
क्षुदे
क्षुदयोः
क्षुदेषु
 
एक
द्वि
बहु
प्रथमा
क्षुदम्
क्षुदे
क्षुदानि
सम्बोधन
क्षुद
क्षुदे
क्षुदानि
द्वितीया
क्षुदम्
क्षुदे
क्षुदानि
तृतीया
क्षुदेन
क्षुदाभ्याम्
क्षुदैः
चतुर्थी
क्षुदाय
क्षुदाभ्याम्
क्षुदेभ्यः
पञ्चमी
क्षुदात् / क्षुदाद्
क्षुदाभ्याम्
क्षुदेभ्यः
षष्ठी
क्षुदस्य
क्षुदयोः
क्षुदानाम्
सप्तमी
क्षुदे
क्षुदयोः
क्षुदेषु


अन्याः