क्षुद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुदः
क्षुदौ
क्षुदाः
सम्बोधन
क्षुद
क्षुदौ
क्षुदाः
द्वितीया
क्षुदम्
क्षुदौ
क्षुदान्
तृतीया
क्षुदेन
क्षुदाभ्याम्
क्षुदैः
चतुर्थी
क्षुदाय
क्षुदाभ्याम्
क्षुदेभ्यः
पञ्चमी
क्षुदात् / क्षुदाद्
क्षुदाभ्याम्
क्षुदेभ्यः
षष्ठी
क्षुदस्य
क्षुदयोः
क्षुदानाम्
सप्तमी
क्षुदे
क्षुदयोः
क्षुदेषु
 
एक
द्वि
बहु
प्रथमा
क्षुदः
क्षुदौ
क्षुदाः
सम्बोधन
क्षुद
क्षुदौ
क्षुदाः
द्वितीया
क्षुदम्
क्षुदौ
क्षुदान्
तृतीया
क्षुदेन
क्षुदाभ्याम्
क्षुदैः
चतुर्थी
क्षुदाय
क्षुदाभ्याम्
क्षुदेभ्यः
पञ्चमी
क्षुदात् / क्षुदाद्
क्षुदाभ्याम्
क्षुदेभ्यः
षष्ठी
क्षुदस्य
क्षुदयोः
क्षुदानाम्
सप्तमी
क्षुदे
क्षुदयोः
क्षुदेषु


अन्याः