क्षालित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षालितम्
क्षालिते
क्षालितानि
सम्बोधन
क्षालित
क्षालिते
क्षालितानि
द्वितीया
क्षालितम्
क्षालिते
क्षालितानि
तृतीया
क्षालितेन
क्षालिताभ्याम्
क्षालितैः
चतुर्थी
क्षालिताय
क्षालिताभ्याम्
क्षालितेभ्यः
पञ्चमी
क्षालितात् / क्षालिताद्
क्षालिताभ्याम्
क्षालितेभ्यः
षष्ठी
क्षालितस्य
क्षालितयोः
क्षालितानाम्
सप्तमी
क्षालिते
क्षालितयोः
क्षालितेषु
 
एक
द्वि
बहु
प्रथमा
क्षालितम्
क्षालिते
क्षालितानि
सम्बोधन
क्षालित
क्षालिते
क्षालितानि
द्वितीया
क्षालितम्
क्षालिते
क्षालितानि
तृतीया
क्षालितेन
क्षालिताभ्याम्
क्षालितैः
चतुर्थी
क्षालिताय
क्षालिताभ्याम्
क्षालितेभ्यः
पञ्चमी
क्षालितात् / क्षालिताद्
क्षालिताभ्याम्
क्षालितेभ्यः
षष्ठी
क्षालितस्य
क्षालितयोः
क्षालितानाम्
सप्तमी
क्षालिते
क्षालितयोः
क्षालितेषु


अन्याः