क्षालिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षालिता
क्षालिते
क्षालिताः
सम्बोधन
क्षालिते
क्षालिते
क्षालिताः
द्वितीया
क्षालिताम्
क्षालिते
क्षालिताः
तृतीया
क्षालितया
क्षालिताभ्याम्
क्षालिताभिः
चतुर्थी
क्षालितायै
क्षालिताभ्याम्
क्षालिताभ्यः
पञ्चमी
क्षालितायाः
क्षालिताभ्याम्
क्षालिताभ्यः
षष्ठी
क्षालितायाः
क्षालितयोः
क्षालितानाम्
सप्तमी
क्षालितायाम्
क्षालितयोः
क्षालितासु
 
एक
द्वि
बहु
प्रथमा
क्षालिता
क्षालिते
क्षालिताः
सम्बोधन
क्षालिते
क्षालिते
क्षालिताः
द्वितीया
क्षालिताम्
क्षालिते
क्षालिताः
तृतीया
क्षालितया
क्षालिताभ्याम्
क्षालिताभिः
चतुर्थी
क्षालितायै
क्षालिताभ्याम्
क्षालिताभ्यः
पञ्चमी
क्षालितायाः
क्षालिताभ्याम्
क्षालिताभ्यः
षष्ठी
क्षालितायाः
क्षालितयोः
क्षालितानाम्
सप्तमी
क्षालितायाम्
क्षालितयोः
क्षालितासु


अन्याः