क्षार शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षारम्
क्षारे
क्षाराणि
सम्बोधन
क्षार
क्षारे
क्षाराणि
द्वितीया
क्षारम्
क्षारे
क्षाराणि
तृतीया
क्षारेण
क्षाराभ्याम्
क्षारैः
चतुर्थी
क्षाराय
क्षाराभ्याम्
क्षारेभ्यः
पञ्चमी
क्षारात् / क्षाराद्
क्षाराभ्याम्
क्षारेभ्यः
षष्ठी
क्षारस्य
क्षारयोः
क्षाराणाम्
सप्तमी
क्षारे
क्षारयोः
क्षारेषु
 
एक
द्वि
बहु
प्रथमा
क्षारम्
क्षारे
क्षाराणि
सम्बोधन
क्षार
क्षारे
क्षाराणि
द्वितीया
क्षारम्
क्षारे
क्षाराणि
तृतीया
क्षारेण
क्षाराभ्याम्
क्षारैः
चतुर्थी
क्षाराय
क्षाराभ्याम्
क्षारेभ्यः
पञ्चमी
क्षारात् / क्षाराद्
क्षाराभ्याम्
क्षारेभ्यः
षष्ठी
क्षारस्य
क्षारयोः
क्षाराणाम्
सप्तमी
क्षारे
क्षारयोः
क्षारेषु


अन्याः