क्षार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षारः
क्षारौ
क्षाराः
सम्बोधन
क्षार
क्षारौ
क्षाराः
द्वितीया
क्षारम्
क्षारौ
क्षारान्
तृतीया
क्षारेण
क्षाराभ्याम्
क्षारैः
चतुर्थी
क्षाराय
क्षाराभ्याम्
क्षारेभ्यः
पञ्चमी
क्षारात् / क्षाराद्
क्षाराभ्याम्
क्षारेभ्यः
षष्ठी
क्षारस्य
क्षारयोः
क्षाराणाम्
सप्तमी
क्षारे
क्षारयोः
क्षारेषु
 
एक
द्वि
बहु
प्रथमा
क्षारः
क्षारौ
क्षाराः
सम्बोधन
क्षार
क्षारौ
क्षाराः
द्वितीया
क्षारम्
क्षारौ
क्षारान्
तृतीया
क्षारेण
क्षाराभ्याम्
क्षारैः
चतुर्थी
क्षाराय
क्षाराभ्याम्
क्षारेभ्यः
पञ्चमी
क्षारात् / क्षाराद्
क्षाराभ्याम्
क्षारेभ्यः
षष्ठी
क्षारस्य
क्षारयोः
क्षाराणाम्
सप्तमी
क्षारे
क्षारयोः
क्षारेषु


अन्याः