क्षातव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षातव्यम्
क्षातव्ये
क्षातव्यानि
सम्बोधन
क्षातव्य
क्षातव्ये
क्षातव्यानि
द्वितीया
क्षातव्यम्
क्षातव्ये
क्षातव्यानि
तृतीया
क्षातव्येन
क्षातव्याभ्याम्
क्षातव्यैः
चतुर्थी
क्षातव्याय
क्षातव्याभ्याम्
क्षातव्येभ्यः
पञ्चमी
क्षातव्यात् / क्षातव्याद्
क्षातव्याभ्याम्
क्षातव्येभ्यः
षष्ठी
क्षातव्यस्य
क्षातव्ययोः
क्षातव्यानाम्
सप्तमी
क्षातव्ये
क्षातव्ययोः
क्षातव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षातव्यम्
क्षातव्ये
क्षातव्यानि
सम्बोधन
क्षातव्य
क्षातव्ये
क्षातव्यानि
द्वितीया
क्षातव्यम्
क्षातव्ये
क्षातव्यानि
तृतीया
क्षातव्येन
क्षातव्याभ्याम्
क्षातव्यैः
चतुर्थी
क्षातव्याय
क्षातव्याभ्याम्
क्षातव्येभ्यः
पञ्चमी
क्षातव्यात् / क्षातव्याद्
क्षातव्याभ्याम्
क्षातव्येभ्यः
षष्ठी
क्षातव्यस्य
क्षातव्ययोः
क्षातव्यानाम्
सप्तमी
क्षातव्ये
क्षातव्ययोः
क्षातव्येषु


अन्याः