क्षातव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षातव्या
क्षातव्ये
क्षातव्याः
सम्बोधन
क्षातव्ये
क्षातव्ये
क्षातव्याः
द्वितीया
क्षातव्याम्
क्षातव्ये
क्षातव्याः
तृतीया
क्षातव्यया
क्षातव्याभ्याम्
क्षातव्याभिः
चतुर्थी
क्षातव्यायै
क्षातव्याभ्याम्
क्षातव्याभ्यः
पञ्चमी
क्षातव्यायाः
क्षातव्याभ्याम्
क्षातव्याभ्यः
षष्ठी
क्षातव्यायाः
क्षातव्ययोः
क्षातव्यानाम्
सप्तमी
क्षातव्यायाम्
क्षातव्ययोः
क्षातव्यासु
 
एक
द्वि
बहु
प्रथमा
क्षातव्या
क्षातव्ये
क्षातव्याः
सम्बोधन
क्षातव्ये
क्षातव्ये
क्षातव्याः
द्वितीया
क्षातव्याम्
क्षातव्ये
क्षातव्याः
तृतीया
क्षातव्यया
क्षातव्याभ्याम्
क्षातव्याभिः
चतुर्थी
क्षातव्यायै
क्षातव्याभ्याम्
क्षातव्याभ्यः
पञ्चमी
क्षातव्यायाः
क्षातव्याभ्याम्
क्षातव्याभ्यः
षष्ठी
क्षातव्यायाः
क्षातव्ययोः
क्षातव्यानाम्
सप्तमी
क्षातव्यायाम्
क्षातव्ययोः
क्षातव्यासु


अन्याः