क्षयूता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षयूता
क्षयूते
क्षयूताः
सम्बोधन
क्षयूते
क्षयूते
क्षयूताः
द्वितीया
क्षयूताम्
क्षयूते
क्षयूताः
तृतीया
क्षयूतया
क्षयूताभ्याम्
क्षयूताभिः
चतुर्थी
क्षयूतायै
क्षयूताभ्याम्
क्षयूताभ्यः
पञ्चमी
क्षयूतायाः
क्षयूताभ्याम्
क्षयूताभ्यः
षष्ठी
क्षयूतायाः
क्षयूतयोः
क्षयूतानाम्
सप्तमी
क्षयूतायाम्
क्षयूतयोः
क्षयूतासु
 
एक
द्वि
बहु
प्रथमा
क्षयूता
क्षयूते
क्षयूताः
सम्बोधन
क्षयूते
क्षयूते
क्षयूताः
द्वितीया
क्षयूताम्
क्षयूते
क्षयूताः
तृतीया
क्षयूतया
क्षयूताभ्याम्
क्षयूताभिः
चतुर्थी
क्षयूतायै
क्षयूताभ्याम्
क्षयूताभ्यः
पञ्चमी
क्षयूतायाः
क्षयूताभ्याम्
क्षयूताभ्यः
षष्ठी
क्षयूतायाः
क्षयूतयोः
क्षयूतानाम्
सप्तमी
क्षयूतायाम्
क्षयूतयोः
क्षयूतासु


अन्याः