क्षयूत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षयूतः
क्षयूतौ
क्षयूताः
सम्बोधन
क्षयूत
क्षयूतौ
क्षयूताः
द्वितीया
क्षयूतम्
क्षयूतौ
क्षयूतान्
तृतीया
क्षयूतेन
क्षयूताभ्याम्
क्षयूतैः
चतुर्थी
क्षयूताय
क्षयूताभ्याम्
क्षयूतेभ्यः
पञ्चमी
क्षयूतात् / क्षयूताद्
क्षयूताभ्याम्
क्षयूतेभ्यः
षष्ठी
क्षयूतस्य
क्षयूतयोः
क्षयूतानाम्
सप्तमी
क्षयूते
क्षयूतयोः
क्षयूतेषु
 
एक
द्वि
बहु
प्रथमा
क्षयूतः
क्षयूतौ
क्षयूताः
सम्बोधन
क्षयूत
क्षयूतौ
क्षयूताः
द्वितीया
क्षयूतम्
क्षयूतौ
क्षयूतान्
तृतीया
क्षयूतेन
क्षयूताभ्याम्
क्षयूतैः
चतुर्थी
क्षयूताय
क्षयूताभ्याम्
क्षयूतेभ्यः
पञ्चमी
क्षयूतात् / क्षयूताद्
क्षयूताभ्याम्
क्षयूतेभ्यः
षष्ठी
क्षयूतस्य
क्षयूतयोः
क्षयूतानाम्
सप्तमी
क्षयूते
क्षयूतयोः
क्षयूतेषु


अन्याः