क्षञ्जमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षञ्जमाना
क्षञ्जमाने
क्षञ्जमानाः
सम्बोधन
क्षञ्जमाने
क्षञ्जमाने
क्षञ्जमानाः
द्वितीया
क्षञ्जमानाम्
क्षञ्जमाने
क्षञ्जमानाः
तृतीया
क्षञ्जमानया
क्षञ्जमानाभ्याम्
क्षञ्जमानाभिः
चतुर्थी
क्षञ्जमानायै
क्षञ्जमानाभ्याम्
क्षञ्जमानाभ्यः
पञ्चमी
क्षञ्जमानायाः
क्षञ्जमानाभ्याम्
क्षञ्जमानाभ्यः
षष्ठी
क्षञ्जमानायाः
क्षञ्जमानयोः
क्षञ्जमानानाम्
सप्तमी
क्षञ्जमानायाम्
क्षञ्जमानयोः
क्षञ्जमानासु
 
एक
द्वि
बहु
प्रथमा
क्षञ्जमाना
क्षञ्जमाने
क्षञ्जमानाः
सम्बोधन
क्षञ्जमाने
क्षञ्जमाने
क्षञ्जमानाः
द्वितीया
क्षञ्जमानाम्
क्षञ्जमाने
क्षञ्जमानाः
तृतीया
क्षञ्जमानया
क्षञ्जमानाभ्याम्
क्षञ्जमानाभिः
चतुर्थी
क्षञ्जमानायै
क्षञ्जमानाभ्याम्
क्षञ्जमानाभ्यः
पञ्चमी
क्षञ्जमानायाः
क्षञ्जमानाभ्याम्
क्षञ्जमानाभ्यः
षष्ठी
क्षञ्जमानायाः
क्षञ्जमानयोः
क्षञ्जमानानाम्
सप्तमी
क्षञ्जमानायाम्
क्षञ्जमानयोः
क्षञ्जमानासु


अन्याः