क्षञ्जमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षञ्जमानः
क्षञ्जमानौ
क्षञ्जमानाः
सम्बोधन
क्षञ्जमान
क्षञ्जमानौ
क्षञ्जमानाः
द्वितीया
क्षञ्जमानम्
क्षञ्जमानौ
क्षञ्जमानान्
तृतीया
क्षञ्जमानेन
क्षञ्जमानाभ्याम्
क्षञ्जमानैः
चतुर्थी
क्षञ्जमानाय
क्षञ्जमानाभ्याम्
क्षञ्जमानेभ्यः
पञ्चमी
क्षञ्जमानात् / क्षञ्जमानाद्
क्षञ्जमानाभ्याम्
क्षञ्जमानेभ्यः
षष्ठी
क्षञ्जमानस्य
क्षञ्जमानयोः
क्षञ्जमानानाम्
सप्तमी
क्षञ्जमाने
क्षञ्जमानयोः
क्षञ्जमानेषु
 
एक
द्वि
बहु
प्रथमा
क्षञ्जमानः
क्षञ्जमानौ
क्षञ्जमानाः
सम्बोधन
क्षञ्जमान
क्षञ्जमानौ
क्षञ्जमानाः
द्वितीया
क्षञ्जमानम्
क्षञ्जमानौ
क्षञ्जमानान्
तृतीया
क्षञ्जमानेन
क्षञ्जमानाभ्याम्
क्षञ्जमानैः
चतुर्थी
क्षञ्जमानाय
क्षञ्जमानाभ्याम्
क्षञ्जमानेभ्यः
पञ्चमी
क्षञ्जमानात् / क्षञ्जमानाद्
क्षञ्जमानाभ्याम्
क्षञ्जमानेभ्यः
षष्ठी
क्षञ्जमानस्य
क्षञ्जमानयोः
क्षञ्जमानानाम्
सप्तमी
क्षञ्जमाने
क्षञ्जमानयोः
क्षञ्जमानेषु


अन्याः