क्शानीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्शानीयम्
क्शानीये
क्शानीयानि
सम्बोधन
क्शानीय
क्शानीये
क्शानीयानि
द्वितीया
क्शानीयम्
क्शानीये
क्शानीयानि
तृतीया
क्शानीयेन
क्शानीयाभ्याम्
क्शानीयैः
चतुर्थी
क्शानीयाय
क्शानीयाभ्याम्
क्शानीयेभ्यः
पञ्चमी
क्शानीयात् / क्शानीयाद्
क्शानीयाभ्याम्
क्शानीयेभ्यः
षष्ठी
क्शानीयस्य
क्शानीययोः
क्शानीयानाम्
सप्तमी
क्शानीये
क्शानीययोः
क्शानीयेषु
 
एक
द्वि
बहु
प्रथमा
क्शानीयम्
क्शानीये
क्शानीयानि
सम्बोधन
क्शानीय
क्शानीये
क्शानीयानि
द्वितीया
क्शानीयम्
क्शानीये
क्शानीयानि
तृतीया
क्शानीयेन
क्शानीयाभ्याम्
क्शानीयैः
चतुर्थी
क्शानीयाय
क्शानीयाभ्याम्
क्शानीयेभ्यः
पञ्चमी
क्शानीयात् / क्शानीयाद्
क्शानीयाभ्याम्
क्शानीयेभ्यः
षष्ठी
क्शानीयस्य
क्शानीययोः
क्शानीयानाम्
सप्तमी
क्शानीये
क्शानीययोः
क्शानीयेषु


अन्याः