क्शानीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्शानीया
क्शानीये
क्शानीयाः
सम्बोधन
क्शानीये
क्शानीये
क्शानीयाः
द्वितीया
क्शानीयाम्
क्शानीये
क्शानीयाः
तृतीया
क्शानीयया
क्शानीयाभ्याम्
क्शानीयाभिः
चतुर्थी
क्शानीयायै
क्शानीयाभ्याम्
क्शानीयाभ्यः
पञ्चमी
क्शानीयायाः
क्शानीयाभ्याम्
क्शानीयाभ्यः
षष्ठी
क्शानीयायाः
क्शानीययोः
क्शानीयानाम्
सप्तमी
क्शानीयायाम्
क्शानीययोः
क्शानीयासु
 
एक
द्वि
बहु
प्रथमा
क्शानीया
क्शानीये
क्शानीयाः
सम्बोधन
क्शानीये
क्शानीये
क्शानीयाः
द्वितीया
क्शानीयाम्
क्शानीये
क्शानीयाः
तृतीया
क्शानीयया
क्शानीयाभ्याम्
क्शानीयाभिः
चतुर्थी
क्शानीयायै
क्शानीयाभ्याम्
क्शानीयाभ्यः
पञ्चमी
क्शानीयायाः
क्शानीयाभ्याम्
क्शानीयाभ्यः
षष्ठी
क्शानीयायाः
क्शानीययोः
क्शानीयानाम्
सप्तमी
क्शानीयायाम्
क्शानीययोः
क्शानीयासु


अन्याः