क्वणित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्वणितम्
क्वणिते
क्वणितानि
सम्बोधन
क्वणित
क्वणिते
क्वणितानि
द्वितीया
क्वणितम्
क्वणिते
क्वणितानि
तृतीया
क्वणितेन
क्वणिताभ्याम्
क्वणितैः
चतुर्थी
क्वणिताय
क्वणिताभ्याम्
क्वणितेभ्यः
पञ्चमी
क्वणितात् / क्वणिताद्
क्वणिताभ्याम्
क्वणितेभ्यः
षष्ठी
क्वणितस्य
क्वणितयोः
क्वणितानाम्
सप्तमी
क्वणिते
क्वणितयोः
क्वणितेषु
 
एक
द्वि
बहु
प्रथमा
क्वणितम्
क्वणिते
क्वणितानि
सम्बोधन
क्वणित
क्वणिते
क्वणितानि
द्वितीया
क्वणितम्
क्वणिते
क्वणितानि
तृतीया
क्वणितेन
क्वणिताभ्याम्
क्वणितैः
चतुर्थी
क्वणिताय
क्वणिताभ्याम्
क्वणितेभ्यः
पञ्चमी
क्वणितात् / क्वणिताद्
क्वणिताभ्याम्
क्वणितेभ्यः
षष्ठी
क्वणितस्य
क्वणितयोः
क्वणितानाम्
सप्तमी
क्वणिते
क्वणितयोः
क्वणितेषु


अन्याः