क्वणिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्वणिता
क्वणिते
क्वणिताः
सम्बोधन
क्वणिते
क्वणिते
क्वणिताः
द्वितीया
क्वणिताम्
क्वणिते
क्वणिताः
तृतीया
क्वणितया
क्वणिताभ्याम्
क्वणिताभिः
चतुर्थी
क्वणितायै
क्वणिताभ्याम्
क्वणिताभ्यः
पञ्चमी
क्वणितायाः
क्वणिताभ्याम्
क्वणिताभ्यः
षष्ठी
क्वणितायाः
क्वणितयोः
क्वणितानाम्
सप्तमी
क्वणितायाम्
क्वणितयोः
क्वणितासु
 
एक
द्वि
बहु
प्रथमा
क्वणिता
क्वणिते
क्वणिताः
सम्बोधन
क्वणिते
क्वणिते
क्वणिताः
द्वितीया
क्वणिताम्
क्वणिते
क्वणिताः
तृतीया
क्वणितया
क्वणिताभ्याम्
क्वणिताभिः
चतुर्थी
क्वणितायै
क्वणिताभ्याम्
क्वणिताभ्यः
पञ्चमी
क्वणितायाः
क्वणिताभ्याम्
क्वणिताभ्यः
षष्ठी
क्वणितायाः
क्वणितयोः
क्वणितानाम्
सप्तमी
क्वणितायाम्
क्वणितयोः
क्वणितासु


अन्याः