क्लिश्यमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिश्यमानम्
क्लिश्यमाने
क्लिश्यमानानि
सम्बोधन
क्लिश्यमान
क्लिश्यमाने
क्लिश्यमानानि
द्वितीया
क्लिश्यमानम्
क्लिश्यमाने
क्लिश्यमानानि
तृतीया
क्लिश्यमानेन
क्लिश्यमानाभ्याम्
क्लिश्यमानैः
चतुर्थी
क्लिश्यमानाय
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
पञ्चमी
क्लिश्यमानात् / क्लिश्यमानाद्
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
षष्ठी
क्लिश्यमानस्य
क्लिश्यमानयोः
क्लिश्यमानानाम्
सप्तमी
क्लिश्यमाने
क्लिश्यमानयोः
क्लिश्यमानेषु
 
एक
द्वि
बहु
प्रथमा
क्लिश्यमानम्
क्लिश्यमाने
क्लिश्यमानानि
सम्बोधन
क्लिश्यमान
क्लिश्यमाने
क्लिश्यमानानि
द्वितीया
क्लिश्यमानम्
क्लिश्यमाने
क्लिश्यमानानि
तृतीया
क्लिश्यमानेन
क्लिश्यमानाभ्याम्
क्लिश्यमानैः
चतुर्थी
क्लिश्यमानाय
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
पञ्चमी
क्लिश्यमानात् / क्लिश्यमानाद्
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
षष्ठी
क्लिश्यमानस्य
क्लिश्यमानयोः
क्लिश्यमानानाम्
सप्तमी
क्लिश्यमाने
क्लिश्यमानयोः
क्लिश्यमानेषु


अन्याः