क्लिश्यमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिश्यमाना
क्लिश्यमाने
क्लिश्यमानाः
सम्बोधन
क्लिश्यमाने
क्लिश्यमाने
क्लिश्यमानाः
द्वितीया
क्लिश्यमानाम्
क्लिश्यमाने
क्लिश्यमानाः
तृतीया
क्लिश्यमानया
क्लिश्यमानाभ्याम्
क्लिश्यमानाभिः
चतुर्थी
क्लिश्यमानायै
क्लिश्यमानाभ्याम्
क्लिश्यमानाभ्यः
पञ्चमी
क्लिश्यमानायाः
क्लिश्यमानाभ्याम्
क्लिश्यमानाभ्यः
षष्ठी
क्लिश्यमानायाः
क्लिश्यमानयोः
क्लिश्यमानानाम्
सप्तमी
क्लिश्यमानायाम्
क्लिश्यमानयोः
क्लिश्यमानासु
 
एक
द्वि
बहु
प्रथमा
क्लिश्यमाना
क्लिश्यमाने
क्लिश्यमानाः
सम्बोधन
क्लिश्यमाने
क्लिश्यमाने
क्लिश्यमानाः
द्वितीया
क्लिश्यमानाम्
क्लिश्यमाने
क्लिश्यमानाः
तृतीया
क्लिश्यमानया
क्लिश्यमानाभ्याम्
क्लिश्यमानाभिः
चतुर्थी
क्लिश्यमानायै
क्लिश्यमानाभ्याम्
क्लिश्यमानाभ्यः
पञ्चमी
क्लिश्यमानायाः
क्लिश्यमानाभ्याम्
क्लिश्यमानाभ्यः
षष्ठी
क्लिश्यमानायाः
क्लिश्यमानयोः
क्लिश्यमानानाम्
सप्तमी
क्लिश्यमानायाम्
क्लिश्यमानयोः
क्लिश्यमानासु


अन्याः