क्लथितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लथितव्या
क्लथितव्ये
क्लथितव्याः
सम्बोधन
क्लथितव्ये
क्लथितव्ये
क्लथितव्याः
द्वितीया
क्लथितव्याम्
क्लथितव्ये
क्लथितव्याः
तृतीया
क्लथितव्यया
क्लथितव्याभ्याम्
क्लथितव्याभिः
चतुर्थी
क्लथितव्यायै
क्लथितव्याभ्याम्
क्लथितव्याभ्यः
पञ्चमी
क्लथितव्यायाः
क्लथितव्याभ्याम्
क्लथितव्याभ्यः
षष्ठी
क्लथितव्यायाः
क्लथितव्ययोः
क्लथितव्यानाम्
सप्तमी
क्लथितव्यायाम्
क्लथितव्ययोः
क्लथितव्यासु
 
एक
द्वि
बहु
प्रथमा
क्लथितव्या
क्लथितव्ये
क्लथितव्याः
सम्बोधन
क्लथितव्ये
क्लथितव्ये
क्लथितव्याः
द्वितीया
क्लथितव्याम्
क्लथितव्ये
क्लथितव्याः
तृतीया
क्लथितव्यया
क्लथितव्याभ्याम्
क्लथितव्याभिः
चतुर्थी
क्लथितव्यायै
क्लथितव्याभ्याम्
क्लथितव्याभ्यः
पञ्चमी
क्लथितव्यायाः
क्लथितव्याभ्याम्
क्लथितव्याभ्यः
षष्ठी
क्लथितव्यायाः
क्लथितव्ययोः
क्लथितव्यानाम्
सप्तमी
क्लथितव्यायाम्
क्लथितव्ययोः
क्लथितव्यासु


अन्याः