क्लथितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लथितव्यः
क्लथितव्यौ
क्लथितव्याः
सम्बोधन
क्लथितव्य
क्लथितव्यौ
क्लथितव्याः
द्वितीया
क्लथितव्यम्
क्लथितव्यौ
क्लथितव्यान्
तृतीया
क्लथितव्येन
क्लथितव्याभ्याम्
क्लथितव्यैः
चतुर्थी
क्लथितव्याय
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
पञ्चमी
क्लथितव्यात् / क्लथितव्याद्
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
षष्ठी
क्लथितव्यस्य
क्लथितव्ययोः
क्लथितव्यानाम्
सप्तमी
क्लथितव्ये
क्लथितव्ययोः
क्लथितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्लथितव्यः
क्लथितव्यौ
क्लथितव्याः
सम्बोधन
क्लथितव्य
क्लथितव्यौ
क्लथितव्याः
द्वितीया
क्लथितव्यम्
क्लथितव्यौ
क्लथितव्यान्
तृतीया
क्लथितव्येन
क्लथितव्याभ्याम्
क्लथितव्यैः
चतुर्थी
क्लथितव्याय
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
पञ्चमी
क्लथितव्यात् / क्लथितव्याद्
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
षष्ठी
क्लथितव्यस्य
क्लथितव्ययोः
क्लथितव्यानाम्
सप्तमी
क्लथितव्ये
क्लथितव्ययोः
क्लथितव्येषु


अन्याः