क्रौष्टुकर्णी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रौष्टुकर्णी
क्रौष्टुकर्ण्यौ
क्रौष्टुकर्ण्यः
सम्बोधन
क्रौष्टुकर्णि
क्रौष्टुकर्ण्यौ
क्रौष्टुकर्ण्यः
द्वितीया
क्रौष्टुकर्णीम्
क्रौष्टुकर्ण्यौ
क्रौष्टुकर्णीः
तृतीया
क्रौष्टुकर्ण्या
क्रौष्टुकर्णीभ्याम्
क्रौष्टुकर्णीभिः
चतुर्थी
क्रौष्टुकर्ण्यै
क्रौष्टुकर्णीभ्याम्
क्रौष्टुकर्णीभ्यः
पञ्चमी
क्रौष्टुकर्ण्याः
क्रौष्टुकर्णीभ्याम्
क्रौष्टुकर्णीभ्यः
षष्ठी
क्रौष्टुकर्ण्याः
क्रौष्टुकर्ण्योः
क्रौष्टुकर्णीनाम्
सप्तमी
क्रौष्टुकर्ण्याम्
क्रौष्टुकर्ण्योः
क्रौष्टुकर्णीषु
 
एक
द्वि
बहु
प्रथमा
क्रौष्टुकर्णी
क्रौष्टुकर्ण्यौ
क्रौष्टुकर्ण्यः
सम्बोधन
क्रौष्टुकर्णि
क्रौष्टुकर्ण्यौ
क्रौष्टुकर्ण्यः
द्वितीया
क्रौष्टुकर्णीम्
क्रौष्टुकर्ण्यौ
क्रौष्टुकर्णीः
तृतीया
क्रौष्टुकर्ण्या
क्रौष्टुकर्णीभ्याम्
क्रौष्टुकर्णीभिः
चतुर्थी
क्रौष्टुकर्ण्यै
क्रौष्टुकर्णीभ्याम्
क्रौष्टुकर्णीभ्यः
पञ्चमी
क्रौष्टुकर्ण्याः
क्रौष्टुकर्णीभ्याम्
क्रौष्टुकर्णीभ्यः
षष्ठी
क्रौष्टुकर्ण्याः
क्रौष्टुकर्ण्योः
क्रौष्टुकर्णीनाम्
सप्तमी
क्रौष्टुकर्ण्याम्
क्रौष्टुकर्ण्योः
क्रौष्टुकर्णीषु


अन्याः