क्रौष्टुकर्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रौष्टुकर्णः
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
सम्बोधन
क्रौष्टुकर्ण
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
द्वितीया
क्रौष्टुकर्णम्
क्रौष्टुकर्णौ
क्रौष्टुकर्णान्
तृतीया
क्रौष्टुकर्णेन
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णैः
चतुर्थी
क्रौष्टुकर्णाय
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
पञ्चमी
क्रौष्टुकर्णात् / क्रौष्टुकर्णाद्
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
षष्ठी
क्रौष्टुकर्णस्य
क्रौष्टुकर्णयोः
क्रौष्टुकर्णानाम्
सप्तमी
क्रौष्टुकर्णे
क्रौष्टुकर्णयोः
क्रौष्टुकर्णेषु
 
एक
द्वि
बहु
प्रथमा
क्रौष्टुकर्णः
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
सम्बोधन
क्रौष्टुकर्ण
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
द्वितीया
क्रौष्टुकर्णम्
क्रौष्टुकर्णौ
क्रौष्टुकर्णान्
तृतीया
क्रौष्टुकर्णेन
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णैः
चतुर्थी
क्रौष्टुकर्णाय
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
पञ्चमी
क्रौष्टुकर्णात् / क्रौष्टुकर्णाद्
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
षष्ठी
क्रौष्टुकर्णस्य
क्रौष्टुकर्णयोः
क्रौष्टुकर्णानाम्
सप्तमी
क्रौष्टुकर्णे
क्रौष्टुकर्णयोः
क्रौष्टुकर्णेषु


अन्याः