क्रोशनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रोशनीया
क्रोशनीये
क्रोशनीयाः
सम्बोधन
क्रोशनीये
क्रोशनीये
क्रोशनीयाः
द्वितीया
क्रोशनीयाम्
क्रोशनीये
क्रोशनीयाः
तृतीया
क्रोशनीयया
क्रोशनीयाभ्याम्
क्रोशनीयाभिः
चतुर्थी
क्रोशनीयायै
क्रोशनीयाभ्याम्
क्रोशनीयाभ्यः
पञ्चमी
क्रोशनीयायाः
क्रोशनीयाभ्याम्
क्रोशनीयाभ्यः
षष्ठी
क्रोशनीयायाः
क्रोशनीययोः
क्रोशनीयानाम्
सप्तमी
क्रोशनीयायाम्
क्रोशनीययोः
क्रोशनीयासु
 
एक
द्वि
बहु
प्रथमा
क्रोशनीया
क्रोशनीये
क्रोशनीयाः
सम्बोधन
क्रोशनीये
क्रोशनीये
क्रोशनीयाः
द्वितीया
क्रोशनीयाम्
क्रोशनीये
क्रोशनीयाः
तृतीया
क्रोशनीयया
क्रोशनीयाभ्याम्
क्रोशनीयाभिः
चतुर्थी
क्रोशनीयायै
क्रोशनीयाभ्याम्
क्रोशनीयाभ्यः
पञ्चमी
क्रोशनीयायाः
क्रोशनीयाभ्याम्
क्रोशनीयाभ्यः
षष्ठी
क्रोशनीयायाः
क्रोशनीययोः
क्रोशनीयानाम्
सप्तमी
क्रोशनीयायाम्
क्रोशनीययोः
क्रोशनीयासु


अन्याः