क्रोशनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रोशनीयः
क्रोशनीयौ
क्रोशनीयाः
सम्बोधन
क्रोशनीय
क्रोशनीयौ
क्रोशनीयाः
द्वितीया
क्रोशनीयम्
क्रोशनीयौ
क्रोशनीयान्
तृतीया
क्रोशनीयेन
क्रोशनीयाभ्याम्
क्रोशनीयैः
चतुर्थी
क्रोशनीयाय
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
पञ्चमी
क्रोशनीयात् / क्रोशनीयाद्
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
षष्ठी
क्रोशनीयस्य
क्रोशनीययोः
क्रोशनीयानाम्
सप्तमी
क्रोशनीये
क्रोशनीययोः
क्रोशनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्रोशनीयः
क्रोशनीयौ
क्रोशनीयाः
सम्बोधन
क्रोशनीय
क्रोशनीयौ
क्रोशनीयाः
द्वितीया
क्रोशनीयम्
क्रोशनीयौ
क्रोशनीयान्
तृतीया
क्रोशनीयेन
क्रोशनीयाभ्याम्
क्रोशनीयैः
चतुर्थी
क्रोशनीयाय
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
पञ्चमी
क्रोशनीयात् / क्रोशनीयाद्
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
षष्ठी
क्रोशनीयस्य
क्रोशनीययोः
क्रोशनीयानाम्
सप्तमी
क्रोशनीये
क्रोशनीययोः
क्रोशनीयेषु


अन्याः