क्रीणाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रीणाना
क्रीणाने
क्रीणानाः
सम्बोधन
क्रीणाने
क्रीणाने
क्रीणानाः
द्वितीया
क्रीणानाम्
क्रीणाने
क्रीणानाः
तृतीया
क्रीणानया
क्रीणानाभ्याम्
क्रीणानाभिः
चतुर्थी
क्रीणानायै
क्रीणानाभ्याम्
क्रीणानाभ्यः
पञ्चमी
क्रीणानायाः
क्रीणानाभ्याम्
क्रीणानाभ्यः
षष्ठी
क्रीणानायाः
क्रीणानयोः
क्रीणानानाम्
सप्तमी
क्रीणानायाम्
क्रीणानयोः
क्रीणानासु
 
एक
द्वि
बहु
प्रथमा
क्रीणाना
क्रीणाने
क्रीणानाः
सम्बोधन
क्रीणाने
क्रीणाने
क्रीणानाः
द्वितीया
क्रीणानाम्
क्रीणाने
क्रीणानाः
तृतीया
क्रीणानया
क्रीणानाभ्याम्
क्रीणानाभिः
चतुर्थी
क्रीणानायै
क्रीणानाभ्याम्
क्रीणानाभ्यः
पञ्चमी
क्रीणानायाः
क्रीणानाभ्याम्
क्रीणानाभ्यः
षष्ठी
क्रीणानायाः
क्रीणानयोः
क्रीणानानाम्
सप्तमी
क्रीणानायाम्
क्रीणानयोः
क्रीणानासु


अन्याः