क्रीणान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रीणानः
क्रीणानौ
क्रीणानाः
सम्बोधन
क्रीणान
क्रीणानौ
क्रीणानाः
द्वितीया
क्रीणानम्
क्रीणानौ
क्रीणानान्
तृतीया
क्रीणानेन
क्रीणानाभ्याम्
क्रीणानैः
चतुर्थी
क्रीणानाय
क्रीणानाभ्याम्
क्रीणानेभ्यः
पञ्चमी
क्रीणानात् / क्रीणानाद्
क्रीणानाभ्याम्
क्रीणानेभ्यः
षष्ठी
क्रीणानस्य
क्रीणानयोः
क्रीणानानाम्
सप्तमी
क्रीणाने
क्रीणानयोः
क्रीणानेषु
 
एक
द्वि
बहु
प्रथमा
क्रीणानः
क्रीणानौ
क्रीणानाः
सम्बोधन
क्रीणान
क्रीणानौ
क्रीणानाः
द्वितीया
क्रीणानम्
क्रीणानौ
क्रीणानान्
तृतीया
क्रीणानेन
क्रीणानाभ्याम्
क्रीणानैः
चतुर्थी
क्रीणानाय
क्रीणानाभ्याम्
क्रीणानेभ्यः
पञ्चमी
क्रीणानात् / क्रीणानाद्
क्रीणानाभ्याम्
क्रीणानेभ्यः
षष्ठी
क्रीणानस्य
क्रीणानयोः
क्रीणानानाम्
सप्तमी
क्रीणाने
क्रीणानयोः
क्रीणानेषु


अन्याः