क्नूनाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नूनाना
क्नूनाने
क्नूनानाः
सम्बोधन
क्नूनाने
क्नूनाने
क्नूनानाः
द्वितीया
क्नूनानाम्
क्नूनाने
क्नूनानाः
तृतीया
क्नूनानया
क्नूनानाभ्याम्
क्नूनानाभिः
चतुर्थी
क्नूनानायै
क्नूनानाभ्याम्
क्नूनानाभ्यः
पञ्चमी
क्नूनानायाः
क्नूनानाभ्याम्
क्नूनानाभ्यः
षष्ठी
क्नूनानायाः
क्नूनानयोः
क्नूनानानाम्
सप्तमी
क्नूनानायाम्
क्नूनानयोः
क्नूनानासु
 
एक
द्वि
बहु
प्रथमा
क्नूनाना
क्नूनाने
क्नूनानाः
सम्बोधन
क्नूनाने
क्नूनाने
क्नूनानाः
द्वितीया
क्नूनानाम्
क्नूनाने
क्नूनानाः
तृतीया
क्नूनानया
क्नूनानाभ्याम्
क्नूनानाभिः
चतुर्थी
क्नूनानायै
क्नूनानाभ्याम्
क्नूनानाभ्यः
पञ्चमी
क्नूनानायाः
क्नूनानाभ्याम्
क्नूनानाभ्यः
षष्ठी
क्नूनानायाः
क्नूनानयोः
क्नूनानानाम्
सप्तमी
क्नूनानायाम्
क्नूनानयोः
क्नूनानासु


अन्याः