क्नूनान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नूनानः
क्नूनानौ
क्नूनानाः
सम्बोधन
क्नूनान
क्नूनानौ
क्नूनानाः
द्वितीया
क्नूनानम्
क्नूनानौ
क्नूनानान्
तृतीया
क्नूनानेन
क्नूनानाभ्याम्
क्नूनानैः
चतुर्थी
क्नूनानाय
क्नूनानाभ्याम्
क्नूनानेभ्यः
पञ्चमी
क्नूनानात् / क्नूनानाद्
क्नूनानाभ्याम्
क्नूनानेभ्यः
षष्ठी
क्नूनानस्य
क्नूनानयोः
क्नूनानानाम्
सप्तमी
क्नूनाने
क्नूनानयोः
क्नूनानेषु
 
एक
द्वि
बहु
प्रथमा
क्नूनानः
क्नूनानौ
क्नूनानाः
सम्बोधन
क्नूनान
क्नूनानौ
क्नूनानाः
द्वितीया
क्नूनानम्
क्नूनानौ
क्नूनानान्
तृतीया
क्नूनानेन
क्नूनानाभ्याम्
क्नूनानैः
चतुर्थी
क्नूनानाय
क्नूनानाभ्याम्
क्नूनानेभ्यः
पञ्चमी
क्नूनानात् / क्नूनानाद्
क्नूनानाभ्याम्
क्नूनानेभ्यः
षष्ठी
क्नूनानस्य
क्नूनानयोः
क्नूनानानाम्
सप्तमी
क्नूनाने
क्नूनानयोः
क्नूनानेषु


अन्याः