क्नसितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नसितव्या
क्नसितव्ये
क्नसितव्याः
सम्बोधन
क्नसितव्ये
क्नसितव्ये
क्नसितव्याः
द्वितीया
क्नसितव्याम्
क्नसितव्ये
क्नसितव्याः
तृतीया
क्नसितव्यया
क्नसितव्याभ्याम्
क्नसितव्याभिः
चतुर्थी
क्नसितव्यायै
क्नसितव्याभ्याम्
क्नसितव्याभ्यः
पञ्चमी
क्नसितव्यायाः
क्नसितव्याभ्याम्
क्नसितव्याभ्यः
षष्ठी
क्नसितव्यायाः
क्नसितव्ययोः
क्नसितव्यानाम्
सप्तमी
क्नसितव्यायाम्
क्नसितव्ययोः
क्नसितव्यासु
 
एक
द्वि
बहु
प्रथमा
क्नसितव्या
क्नसितव्ये
क्नसितव्याः
सम्बोधन
क्नसितव्ये
क्नसितव्ये
क्नसितव्याः
द्वितीया
क्नसितव्याम्
क्नसितव्ये
क्नसितव्याः
तृतीया
क्नसितव्यया
क्नसितव्याभ्याम्
क्नसितव्याभिः
चतुर्थी
क्नसितव्यायै
क्नसितव्याभ्याम्
क्नसितव्याभ्यः
पञ्चमी
क्नसितव्यायाः
क्नसितव्याभ्याम्
क्नसितव्याभ्यः
षष्ठी
क्नसितव्यायाः
क्नसितव्ययोः
क्नसितव्यानाम्
सप्तमी
क्नसितव्यायाम्
क्नसितव्ययोः
क्नसितव्यासु


अन्याः