क्नसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नसितव्यः
क्नसितव्यौ
क्नसितव्याः
सम्बोधन
क्नसितव्य
क्नसितव्यौ
क्नसितव्याः
द्वितीया
क्नसितव्यम्
क्नसितव्यौ
क्नसितव्यान्
तृतीया
क्नसितव्येन
क्नसितव्याभ्याम्
क्नसितव्यैः
चतुर्थी
क्नसितव्याय
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
पञ्चमी
क्नसितव्यात् / क्नसितव्याद्
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
षष्ठी
क्नसितव्यस्य
क्नसितव्ययोः
क्नसितव्यानाम्
सप्तमी
क्नसितव्ये
क्नसितव्ययोः
क्नसितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्नसितव्यः
क्नसितव्यौ
क्नसितव्याः
सम्बोधन
क्नसितव्य
क्नसितव्यौ
क्नसितव्याः
द्वितीया
क्नसितव्यम्
क्नसितव्यौ
क्नसितव्यान्
तृतीया
क्नसितव्येन
क्नसितव्याभ्याम्
क्नसितव्यैः
चतुर्थी
क्नसितव्याय
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
पञ्चमी
क्नसितव्यात् / क्नसितव्याद्
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
षष्ठी
क्नसितव्यस्य
क्नसितव्ययोः
क्नसितव्यानाम्
सप्तमी
क्नसितव्ये
क्नसितव्ययोः
क्नसितव्येषु


अन्याः