क्नवितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नवितव्या
क्नवितव्ये
क्नवितव्याः
सम्बोधन
क्नवितव्ये
क्नवितव्ये
क्नवितव्याः
द्वितीया
क्नवितव्याम्
क्नवितव्ये
क्नवितव्याः
तृतीया
क्नवितव्यया
क्नवितव्याभ्याम्
क्नवितव्याभिः
चतुर्थी
क्नवितव्यायै
क्नवितव्याभ्याम्
क्नवितव्याभ्यः
पञ्चमी
क्नवितव्यायाः
क्नवितव्याभ्याम्
क्नवितव्याभ्यः
षष्ठी
क्नवितव्यायाः
क्नवितव्ययोः
क्नवितव्यानाम्
सप्तमी
क्नवितव्यायाम्
क्नवितव्ययोः
क्नवितव्यासु
 
एक
द्वि
बहु
प्रथमा
क्नवितव्या
क्नवितव्ये
क्नवितव्याः
सम्बोधन
क्नवितव्ये
क्नवितव्ये
क्नवितव्याः
द्वितीया
क्नवितव्याम्
क्नवितव्ये
क्नवितव्याः
तृतीया
क्नवितव्यया
क्नवितव्याभ्याम्
क्नवितव्याभिः
चतुर्थी
क्नवितव्यायै
क्नवितव्याभ्याम्
क्नवितव्याभ्यः
पञ्चमी
क्नवितव्यायाः
क्नवितव्याभ्याम्
क्नवितव्याभ्यः
षष्ठी
क्नवितव्यायाः
क्नवितव्ययोः
क्नवितव्यानाम्
सप्तमी
क्नवितव्यायाम्
क्नवितव्ययोः
क्नवितव्यासु


अन्याः