क्नवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नवितव्यः
क्नवितव्यौ
क्नवितव्याः
सम्बोधन
क्नवितव्य
क्नवितव्यौ
क्नवितव्याः
द्वितीया
क्नवितव्यम्
क्नवितव्यौ
क्नवितव्यान्
तृतीया
क्नवितव्येन
क्नवितव्याभ्याम्
क्नवितव्यैः
चतुर्थी
क्नवितव्याय
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
पञ्चमी
क्नवितव्यात् / क्नवितव्याद्
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
षष्ठी
क्नवितव्यस्य
क्नवितव्ययोः
क्नवितव्यानाम्
सप्तमी
क्नवितव्ये
क्नवितव्ययोः
क्नवितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्नवितव्यः
क्नवितव्यौ
क्नवितव्याः
सम्बोधन
क्नवितव्य
क्नवितव्यौ
क्नवितव्याः
द्वितीया
क्नवितव्यम्
क्नवितव्यौ
क्नवितव्यान्
तृतीया
क्नवितव्येन
क्नवितव्याभ्याम्
क्नवितव्यैः
चतुर्थी
क्नवितव्याय
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
पञ्चमी
क्नवितव्यात् / क्नवितव्याद्
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
षष्ठी
क्नवितव्यस्य
क्नवितव्ययोः
क्नवितव्यानाम्
सप्तमी
क्नवितव्ये
क्नवितव्ययोः
क्नवितव्येषु


अन्याः