कृषत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृषत् / कृषद्
कृषन्ती / कृषती
कृषन्ति
सम्बोधन
कृषत् / कृषद्
कृषन्ती / कृषती
कृषन्ति
द्वितीया
कृषत् / कृषद्
कृषन्ती / कृषती
कृषन्ति
तृतीया
कृषता
कृषद्भ्याम्
कृषद्भिः
चतुर्थी
कृषते
कृषद्भ्याम्
कृषद्भ्यः
पञ्चमी
कृषतः
कृषद्भ्याम्
कृषद्भ्यः
षष्ठी
कृषतः
कृषतोः
कृषताम्
सप्तमी
कृषति
कृषतोः
कृषत्सु
 
एक
द्वि
बहु
प्रथमा
कृषत् / कृषद्
कृषन्ती / कृषती
कृषन्ति
सम्बोधन
कृषत् / कृषद्
कृषन्ती / कृषती
कृषन्ति
द्वितीया
कृषत् / कृषद्
कृषन्ती / कृषती
कृषन्ति
तृतीया
कृषता
कृषद्भ्याम्
कृषद्भिः
चतुर्थी
कृषते
कृषद्भ्याम्
कृषद्भ्यः
पञ्चमी
कृषतः
कृषद्भ्याम्
कृषद्भ्यः
षष्ठी
कृषतः
कृषतोः
कृषताम्
सप्तमी
कृषति
कृषतोः
कृषत्सु


अन्याः