कृषती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृषती
कृषत्यौ
कृषत्यः
सम्बोधन
कृषति
कृषत्यौ
कृषत्यः
द्वितीया
कृषतीम्
कृषत्यौ
कृषतीः
तृतीया
कृषत्या
कृषतीभ्याम्
कृषतीभिः
चतुर्थी
कृषत्यै
कृषतीभ्याम्
कृषतीभ्यः
पञ्चमी
कृषत्याः
कृषतीभ्याम्
कृषतीभ्यः
षष्ठी
कृषत्याः
कृषत्योः
कृषतीनाम्
सप्तमी
कृषत्याम्
कृषत्योः
कृषतीषु
 
एक
द्वि
बहु
प्रथमा
कृषती
कृषत्यौ
कृषत्यः
सम्बोधन
कृषति
कृषत्यौ
कृषत्यः
द्वितीया
कृषतीम्
कृषत्यौ
कृषतीः
तृतीया
कृषत्या
कृषतीभ्याम्
कृषतीभिः
चतुर्थी
कृषत्यै
कृषतीभ्याम्
कृषतीभ्यः
पञ्चमी
कृषत्याः
कृषतीभ्याम्
कृषतीभ्यः
षष्ठी
कृषत्याः
कृषत्योः
कृषतीनाम्
सप्तमी
कृषत्याम्
कृषत्योः
कृषतीषु


अन्याः