कृण्वनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृण्वनीया
कृण्वनीये
कृण्वनीयाः
सम्बोधन
कृण्वनीये
कृण्वनीये
कृण्वनीयाः
द्वितीया
कृण्वनीयाम्
कृण्वनीये
कृण्वनीयाः
तृतीया
कृण्वनीयया
कृण्वनीयाभ्याम्
कृण्वनीयाभिः
चतुर्थी
कृण्वनीयायै
कृण्वनीयाभ्याम्
कृण्वनीयाभ्यः
पञ्चमी
कृण्वनीयायाः
कृण्वनीयाभ्याम्
कृण्वनीयाभ्यः
षष्ठी
कृण्वनीयायाः
कृण्वनीययोः
कृण्वनीयानाम्
सप्तमी
कृण्वनीयायाम्
कृण्वनीययोः
कृण्वनीयासु
 
एक
द्वि
बहु
प्रथमा
कृण्वनीया
कृण्वनीये
कृण्वनीयाः
सम्बोधन
कृण्वनीये
कृण्वनीये
कृण्वनीयाः
द्वितीया
कृण्वनीयाम्
कृण्वनीये
कृण्वनीयाः
तृतीया
कृण्वनीयया
कृण्वनीयाभ्याम्
कृण्वनीयाभिः
चतुर्थी
कृण्वनीयायै
कृण्वनीयाभ्याम्
कृण्वनीयाभ्यः
पञ्चमी
कृण्वनीयायाः
कृण्वनीयाभ्याम्
कृण्वनीयाभ्यः
षष्ठी
कृण्वनीयायाः
कृण्वनीययोः
कृण्वनीयानाम्
सप्तमी
कृण्वनीयायाम्
कृण्वनीययोः
कृण्वनीयासु


अन्याः