कृण्वनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृण्वनीयः
कृण्वनीयौ
कृण्वनीयाः
सम्बोधन
कृण्वनीय
कृण्वनीयौ
कृण्वनीयाः
द्वितीया
कृण्वनीयम्
कृण्वनीयौ
कृण्वनीयान्
तृतीया
कृण्वनीयेन
कृण्वनीयाभ्याम्
कृण्वनीयैः
चतुर्थी
कृण्वनीयाय
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
पञ्चमी
कृण्वनीयात् / कृण्वनीयाद्
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
षष्ठी
कृण्वनीयस्य
कृण्वनीययोः
कृण्वनीयानाम्
सप्तमी
कृण्वनीये
कृण्वनीययोः
कृण्वनीयेषु
 
एक
द्वि
बहु
प्रथमा
कृण्वनीयः
कृण्वनीयौ
कृण्वनीयाः
सम्बोधन
कृण्वनीय
कृण्वनीयौ
कृण्वनीयाः
द्वितीया
कृण्वनीयम्
कृण्वनीयौ
कृण्वनीयान्
तृतीया
कृण्वनीयेन
कृण्वनीयाभ्याम्
कृण्वनीयैः
चतुर्थी
कृण्वनीयाय
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
पञ्चमी
कृण्वनीयात् / कृण्वनीयाद्
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
षष्ठी
कृण्वनीयस्य
कृण्वनीययोः
कृण्वनीयानाम्
सप्तमी
कृण्वनीये
कृण्वनीययोः
कृण्वनीयेषु


अन्याः