कूलिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूलिता
कूलिते
कूलिताः
सम्बोधन
कूलिते
कूलिते
कूलिताः
द्वितीया
कूलिताम्
कूलिते
कूलिताः
तृतीया
कूलितया
कूलिताभ्याम्
कूलिताभिः
चतुर्थी
कूलितायै
कूलिताभ्याम्
कूलिताभ्यः
पञ्चमी
कूलितायाः
कूलिताभ्याम्
कूलिताभ्यः
षष्ठी
कूलितायाः
कूलितयोः
कूलितानाम्
सप्तमी
कूलितायाम्
कूलितयोः
कूलितासु
 
एक
द्वि
बहु
प्रथमा
कूलिता
कूलिते
कूलिताः
सम्बोधन
कूलिते
कूलिते
कूलिताः
द्वितीया
कूलिताम्
कूलिते
कूलिताः
तृतीया
कूलितया
कूलिताभ्याम्
कूलिताभिः
चतुर्थी
कूलितायै
कूलिताभ्याम्
कूलिताभ्यः
पञ्चमी
कूलितायाः
कूलिताभ्याम्
कूलिताभ्यः
षष्ठी
कूलितायाः
कूलितयोः
कूलितानाम्
सप्तमी
कूलितायाम्
कूलितयोः
कूलितासु


अन्याः