कूलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूलितः
कूलितौ
कूलिताः
सम्बोधन
कूलित
कूलितौ
कूलिताः
द्वितीया
कूलितम्
कूलितौ
कूलितान्
तृतीया
कूलितेन
कूलिताभ्याम्
कूलितैः
चतुर्थी
कूलिताय
कूलिताभ्याम्
कूलितेभ्यः
पञ्चमी
कूलितात् / कूलिताद्
कूलिताभ्याम्
कूलितेभ्यः
षष्ठी
कूलितस्य
कूलितयोः
कूलितानाम्
सप्तमी
कूलिते
कूलितयोः
कूलितेषु
 
एक
द्वि
बहु
प्रथमा
कूलितः
कूलितौ
कूलिताः
सम्बोधन
कूलित
कूलितौ
कूलिताः
द्वितीया
कूलितम्
कूलितौ
कूलितान्
तृतीया
कूलितेन
कूलिताभ्याम्
कूलितैः
चतुर्थी
कूलिताय
कूलिताभ्याम्
कूलितेभ्यः
पञ्चमी
कूलितात् / कूलिताद्
कूलिताभ्याम्
कूलितेभ्यः
षष्ठी
कूलितस्य
कूलितयोः
कूलितानाम्
सप्तमी
कूलिते
कूलितयोः
कूलितेषु


अन्याः