कूपकिन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूपकी
कूपकिनौ
कूपकिनः
सम्बोधन
कूपकिन्
कूपकिनौ
कूपकिनः
द्वितीया
कूपकिनम्
कूपकिनौ
कूपकिनः
तृतीया
कूपकिना
कूपकिभ्याम्
कूपकिभिः
चतुर्थी
कूपकिने
कूपकिभ्याम्
कूपकिभ्यः
पञ्चमी
कूपकिनः
कूपकिभ्याम्
कूपकिभ्यः
षष्ठी
कूपकिनः
कूपकिनोः
कूपकिनाम्
सप्तमी
कूपकिनि
कूपकिनोः
कूपकिषु
 
एक
द्वि
बहु
प्रथमा
कूपकी
कूपकिनौ
कूपकिनः
सम्बोधन
कूपकिन्
कूपकिनौ
कूपकिनः
द्वितीया
कूपकिनम्
कूपकिनौ
कूपकिनः
तृतीया
कूपकिना
कूपकिभ्याम्
कूपकिभिः
चतुर्थी
कूपकिने
कूपकिभ्याम्
कूपकिभ्यः
पञ्चमी
कूपकिनः
कूपकिभ्याम्
कूपकिभ्यः
षष्ठी
कूपकिनः
कूपकिनोः
कूपकिनाम्
सप्तमी
कूपकिनि
कूपकिनोः
कूपकिषु


अन्याः