कूपकिनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूपकिनी
कूपकिन्यौ
कूपकिन्यः
सम्बोधन
कूपकिनि
कूपकिन्यौ
कूपकिन्यः
द्वितीया
कूपकिनीम्
कूपकिन्यौ
कूपकिनीः
तृतीया
कूपकिन्या
कूपकिनीभ्याम्
कूपकिनीभिः
चतुर्थी
कूपकिन्यै
कूपकिनीभ्याम्
कूपकिनीभ्यः
पञ्चमी
कूपकिन्याः
कूपकिनीभ्याम्
कूपकिनीभ्यः
षष्ठी
कूपकिन्याः
कूपकिन्योः
कूपकिनीनाम्
सप्तमी
कूपकिन्याम्
कूपकिन्योः
कूपकिनीषु
 
एक
द्वि
बहु
प्रथमा
कूपकिनी
कूपकिन्यौ
कूपकिन्यः
सम्बोधन
कूपकिनि
कूपकिन्यौ
कूपकिन्यः
द्वितीया
कूपकिनीम्
कूपकिन्यौ
कूपकिनीः
तृतीया
कूपकिन्या
कूपकिनीभ्याम्
कूपकिनीभिः
चतुर्थी
कूपकिन्यै
कूपकिनीभ्याम्
कूपकिनीभ्यः
पञ्चमी
कूपकिन्याः
कूपकिनीभ्याम्
कूपकिनीभ्यः
षष्ठी
कूपकिन्याः
कूपकिन्योः
कूपकिनीनाम्
सप्तमी
कूपकिन्याम्
कूपकिन्योः
कूपकिनीषु


अन्याः