कूणनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूणनीयम्
कूणनीये
कूणनीयानि
सम्बोधन
कूणनीय
कूणनीये
कूणनीयानि
द्वितीया
कूणनीयम्
कूणनीये
कूणनीयानि
तृतीया
कूणनीयेन
कूणनीयाभ्याम्
कूणनीयैः
चतुर्थी
कूणनीयाय
कूणनीयाभ्याम्
कूणनीयेभ्यः
पञ्चमी
कूणनीयात् / कूणनीयाद्
कूणनीयाभ्याम्
कूणनीयेभ्यः
षष्ठी
कूणनीयस्य
कूणनीययोः
कूणनीयानाम्
सप्तमी
कूणनीये
कूणनीययोः
कूणनीयेषु
 
एक
द्वि
बहु
प्रथमा
कूणनीयम्
कूणनीये
कूणनीयानि
सम्बोधन
कूणनीय
कूणनीये
कूणनीयानि
द्वितीया
कूणनीयम्
कूणनीये
कूणनीयानि
तृतीया
कूणनीयेन
कूणनीयाभ्याम्
कूणनीयैः
चतुर्थी
कूणनीयाय
कूणनीयाभ्याम्
कूणनीयेभ्यः
पञ्चमी
कूणनीयात् / कूणनीयाद्
कूणनीयाभ्याम्
कूणनीयेभ्यः
षष्ठी
कूणनीयस्य
कूणनीययोः
कूणनीयानाम्
सप्तमी
कूणनीये
कूणनीययोः
कूणनीयेषु


अन्याः