कूणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूणनीयः
कूणनीयौ
कूणनीयाः
सम्बोधन
कूणनीय
कूणनीयौ
कूणनीयाः
द्वितीया
कूणनीयम्
कूणनीयौ
कूणनीयान्
तृतीया
कूणनीयेन
कूणनीयाभ्याम्
कूणनीयैः
चतुर्थी
कूणनीयाय
कूणनीयाभ्याम्
कूणनीयेभ्यः
पञ्चमी
कूणनीयात् / कूणनीयाद्
कूणनीयाभ्याम्
कूणनीयेभ्यः
षष्ठी
कूणनीयस्य
कूणनीययोः
कूणनीयानाम्
सप्तमी
कूणनीये
कूणनीययोः
कूणनीयेषु
 
एक
द्वि
बहु
प्रथमा
कूणनीयः
कूणनीयौ
कूणनीयाः
सम्बोधन
कूणनीय
कूणनीयौ
कूणनीयाः
द्वितीया
कूणनीयम्
कूणनीयौ
कूणनीयान्
तृतीया
कूणनीयेन
कूणनीयाभ्याम्
कूणनीयैः
चतुर्थी
कूणनीयाय
कूणनीयाभ्याम्
कूणनीयेभ्यः
पञ्चमी
कूणनीयात् / कूणनीयाद्
कूणनीयाभ्याम्
कूणनीयेभ्यः
षष्ठी
कूणनीयस्य
कूणनीययोः
कूणनीयानाम्
सप्तमी
कूणनीये
कूणनीययोः
कूणनीयेषु


अन्याः