कूटस्था शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूटस्था
कूटस्थे
कूटस्थाः
सम्बोधन
कूटस्थे
कूटस्थे
कूटस्थाः
द्वितीया
कूटस्थाम्
कूटस्थे
कूटस्थाः
तृतीया
कूटस्थया
कूटस्थाभ्याम्
कूटस्थाभिः
चतुर्थी
कूटस्थायै
कूटस्थाभ्याम्
कूटस्थाभ्यः
पञ्चमी
कूटस्थायाः
कूटस्थाभ्याम्
कूटस्थाभ्यः
षष्ठी
कूटस्थायाः
कूटस्थयोः
कूटस्थानाम्
सप्तमी
कूटस्थायाम्
कूटस्थयोः
कूटस्थासु
 
एक
द्वि
बहु
प्रथमा
कूटस्था
कूटस्थे
कूटस्थाः
सम्बोधन
कूटस्थे
कूटस्थे
कूटस्थाः
द्वितीया
कूटस्थाम्
कूटस्थे
कूटस्थाः
तृतीया
कूटस्थया
कूटस्थाभ्याम्
कूटस्थाभिः
चतुर्थी
कूटस्थायै
कूटस्थाभ्याम्
कूटस्थाभ्यः
पञ्चमी
कूटस्थायाः
कूटस्थाभ्याम्
कूटस्थाभ्यः
षष्ठी
कूटस्थायाः
कूटस्थयोः
कूटस्थानाम्
सप्तमी
कूटस्थायाम्
कूटस्थयोः
कूटस्थासु


अन्याः