कूटस्थ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूटस्थः
कूटस्थौ
कूटस्थाः
सम्बोधन
कूटस्थ
कूटस्थौ
कूटस्थाः
द्वितीया
कूटस्थम्
कूटस्थौ
कूटस्थान्
तृतीया
कूटस्थेन
कूटस्थाभ्याम्
कूटस्थैः
चतुर्थी
कूटस्थाय
कूटस्थाभ्याम्
कूटस्थेभ्यः
पञ्चमी
कूटस्थात् / कूटस्थाद्
कूटस्थाभ्याम्
कूटस्थेभ्यः
षष्ठी
कूटस्थस्य
कूटस्थयोः
कूटस्थानाम्
सप्तमी
कूटस्थे
कूटस्थयोः
कूटस्थेषु
 
एक
द्वि
बहु
प्रथमा
कूटस्थः
कूटस्थौ
कूटस्थाः
सम्बोधन
कूटस्थ
कूटस्थौ
कूटस्थाः
द्वितीया
कूटस्थम्
कूटस्थौ
कूटस्थान्
तृतीया
कूटस्थेन
कूटस्थाभ्याम्
कूटस्थैः
चतुर्थी
कूटस्थाय
कूटस्थाभ्याम्
कूटस्थेभ्यः
पञ्चमी
कूटस्थात् / कूटस्थाद्
कूटस्थाभ्याम्
कूटस्थेभ्यः
षष्ठी
कूटस्थस्य
कूटस्थयोः
कूटस्थानाम्
सप्तमी
कूटस्थे
कूटस्थयोः
कूटस्थेषु


अन्याः