कुहयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुहयितव्या
कुहयितव्ये
कुहयितव्याः
सम्बोधन
कुहयितव्ये
कुहयितव्ये
कुहयितव्याः
द्वितीया
कुहयितव्याम्
कुहयितव्ये
कुहयितव्याः
तृतीया
कुहयितव्यया
कुहयितव्याभ्याम्
कुहयितव्याभिः
चतुर्थी
कुहयितव्यायै
कुहयितव्याभ्याम्
कुहयितव्याभ्यः
पञ्चमी
कुहयितव्यायाः
कुहयितव्याभ्याम्
कुहयितव्याभ्यः
षष्ठी
कुहयितव्यायाः
कुहयितव्ययोः
कुहयितव्यानाम्
सप्तमी
कुहयितव्यायाम्
कुहयितव्ययोः
कुहयितव्यासु
 
एक
द्वि
बहु
प्रथमा
कुहयितव्या
कुहयितव्ये
कुहयितव्याः
सम्बोधन
कुहयितव्ये
कुहयितव्ये
कुहयितव्याः
द्वितीया
कुहयितव्याम्
कुहयितव्ये
कुहयितव्याः
तृतीया
कुहयितव्यया
कुहयितव्याभ्याम्
कुहयितव्याभिः
चतुर्थी
कुहयितव्यायै
कुहयितव्याभ्याम्
कुहयितव्याभ्यः
पञ्चमी
कुहयितव्यायाः
कुहयितव्याभ्याम्
कुहयितव्याभ्यः
षष्ठी
कुहयितव्यायाः
कुहयितव्ययोः
कुहयितव्यानाम्
सप्तमी
कुहयितव्यायाम्
कुहयितव्ययोः
कुहयितव्यासु


अन्याः