कुहयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुहयितव्यः
कुहयितव्यौ
कुहयितव्याः
सम्बोधन
कुहयितव्य
कुहयितव्यौ
कुहयितव्याः
द्वितीया
कुहयितव्यम्
कुहयितव्यौ
कुहयितव्यान्
तृतीया
कुहयितव्येन
कुहयितव्याभ्याम्
कुहयितव्यैः
चतुर्थी
कुहयितव्याय
कुहयितव्याभ्याम्
कुहयितव्येभ्यः
पञ्चमी
कुहयितव्यात् / कुहयितव्याद्
कुहयितव्याभ्याम्
कुहयितव्येभ्यः
षष्ठी
कुहयितव्यस्य
कुहयितव्ययोः
कुहयितव्यानाम्
सप्तमी
कुहयितव्ये
कुहयितव्ययोः
कुहयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुहयितव्यः
कुहयितव्यौ
कुहयितव्याः
सम्बोधन
कुहयितव्य
कुहयितव्यौ
कुहयितव्याः
द्वितीया
कुहयितव्यम्
कुहयितव्यौ
कुहयितव्यान्
तृतीया
कुहयितव्येन
कुहयितव्याभ्याम्
कुहयितव्यैः
चतुर्थी
कुहयितव्याय
कुहयितव्याभ्याम्
कुहयितव्येभ्यः
पञ्चमी
कुहयितव्यात् / कुहयितव्याद्
कुहयितव्याभ्याम्
कुहयितव्येभ्यः
षष्ठी
कुहयितव्यस्य
कुहयितव्ययोः
कुहयितव्यानाम्
सप्तमी
कुहयितव्ये
कुहयितव्ययोः
कुहयितव्येषु


अन्याः